Aditya Hrudayam Stotram Lyrics in Sanskrit

Aditya Hrudayam Stotram Lyrics in Sanskrit

Aditya Hrudayam Stotram Lyrics in Sanskrit, Aditya Hrudayam is a mantra which is also known as Stotram in other words. this stotram was worshiped during the war of Rama and Ravana (Ramayana).these mantras were given to Shri Ram by Agastya Rishi in the battlefield. When Sri Rama was standing on the battlefield in front of Lankapati Ravana, then Agastya Rishi asked Shri Ram to worship this mantra so that Shri Ram could successfully conquer the enemies. In the end, Lankapati Ravana was killed by the hands of Shri Ram, and the victory in the war was won by Shri Ram. we have a question from you, do you want to read Aditya Hrudayam Stotra Lyrics only online, we guess not. Looking at your reverence and love, we can feel that you want to read this stotra offline as well.that's why we have created Aditya Hrudayam Stotram Lyrics PDF file in Sanskrit keeping in view your service. We promise you that we will provide you pdf's service under all types of stotram,chalisa etc. we have given the link to download the PDF of this stotram in the middle of this post, you can download the PDF by clicking on the given download button.let us now chant Aditya Hrudayam Stotram together in Sanskrit.

In This Article :

Read Aditya Hrudayam Stotram Lyrics in Sanskrit

Aditya Hrudayam Stotram lyrics image in Sanskrit

PDF of Aditya Hrudayam Stotram in Sanskrit

Watch the video of Aditya Hridayam Stotram Lyrics

Frequently Asked Questions

Read Aditya Hrudayam Stotram Lyrics in Sanskrit :

|| Aditya Hrudayam Stotram ||

ॐ अस्य आदित्य हृदयस्तोत्रस्य अगस्त्यऋषिः अनुष्टुप्छन्दः, आदित्यहृदयभूतो भगवान् ब्रह्मा देवता निरस्ताशेष-विघ्नतया ब्रह्मविद्यासिद्धौ सर्वत्र जयसिद्धौ च विनियोगः ।

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् ।
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥१॥

दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।
उपागम्याब्रवीद्राममगस्त्यो भगवानृषिः ॥२॥

राम राम महाबाहो शृणु गुह्यं सनातनम् ।
येन सर्वानरीन्वत्स समरे विजयिष्यसि ॥३॥

आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् ।
जयावहं जपेन्नित्यमक्षय्यं परमं शिवम् ॥४॥

सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् ।
चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् ॥५॥

रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् ।
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥६॥

सर्वदेवात्मको ह्येषः तेजस्वी रश्मिभावनः ।
एष देवासुरगणान् लोकान् पाति गभस्तिभिः ॥७॥

एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः ।
माहेन्द्रो धनदः कालो यमस्सोमो ह्यपां पतिः ॥८॥

पितरो वसवस्साध्याः ह्यश्विनौ मरुतो मनुः ।
वायुर्वह्निः प्रजाप्राणा ऋतुकर्ता प्रभाकरः ॥९॥

आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ।
सुवर्णसदृशो भानुर्हिरण्यरेतो दिवाकरः ॥१०॥

हरिदश्वस्सहस्रार्चिस्सप्तसप्तिर्मरीचिमान् ।
तिमिरोन्मथनश्शम्भुस्त्वष्टा मार्ताण्ड अंशुमान् ॥११॥

हिरण्यगर्भश्शिशिरस्तपनो भास्करो रविः ।
अग्निगर्भोऽदितेः पुत्रः शङ्खश्शिशिरनाशनः ॥१२॥

व्योमनाथस्तमोभेदी ऋग्यजुस्सामपारगः ।
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः ॥१३॥

आतपी मण्डली मृत्युः पिङ्गलस्सर्वतापनः ।
कविर्विश्वो महातेजाः रक्तस्सर्वभवोद्भवः ॥१४॥

नक्षत्रग्रहताराणामधिपो विश्वभावनः ।
तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते ॥१५॥

नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ।
ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥१६॥

जयाय जयभद्राय हर्यश्वाय नमो नमः ।
नमो नमस्सहस्रांशो आदित्याय नमो नमः ॥१७॥

नम उग्राय वीराय सारङ्गाय नमो नमः ।
नमः पद्मप्रबोधाय मार्तण्डाय नमो नमः ॥१८॥

ब्रह्मेशानाच्युतेशाय सूर्यादित्यवर्चसे ।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥१९॥

तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने ।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥२०॥

तप्तचामीकराभाय वह्नये विश्वकर्मणे ।
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥२१॥

नाशयत्येष वै भूतं तदेव सृजति प्रभुः ।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥२२॥

एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।
एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥२३॥

वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च ।
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ॥२४॥

एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।
कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ॥२५॥

पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् ।
एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥२६॥

अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि ।
एवमुक्त्वा ततोऽगस्त्यो जगाम च यथागतम् ॥२७॥

एतच्छ्रुत्वा महातेजाः नष्टशोकोऽभवत्तदा ।
धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥२८॥

आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् ।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥२९॥

रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् ।
सर्वयत्नेन महता वधे तस्य धृतोऽभवत् ॥३०॥

अथ रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः ।
निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ॥३१॥

इति आदित्यं हृदायम स्तोत्रम् संपूर्णम्

Aditya Hrudayam Stotram lyrics image in Sanskrit :

Aditya Hrudayam Stotram lyrics image in Sanskrit

We are providing you the facility of images under the lyrics of Aditya Hrudayam  stotram in Sanskrit.

We hope that you will benefit from our service. If you want to download Aditya Hrudayam Stotram Images in Sanskrit.so you can download the image by clicking on the download button given below.

To download Aditya Hrudayam Stotram Lyrics images in Sanskrit click on the download button given below.

PDF of Aditya Hrudayam Stotram in Sanskrit :

Just as we have provided you the service of downloading Aditya Hrudayam stotram lyrics images in Sanskrit under this post, in the same way we are providing you the service of downloading pdf through this post.

If your mobile internet is not working or internet is out, then you can read Aditya Hrudayam Stotram in Sanskrit through this PDF without any interruption.

We consider ourselves fortunate to have had the opportunity to serve you. 

To download Aditya Hrudayam Stotram PDF in Sanskrit click on the download button given below.

Watch the video of Aditya Hridayam Stotram Lyrics :

If you are willing to watch videos apart from reading Aditya Hrudayam Stotram. So you don't need to go anywhere to watch the video.

Keeping your service in mind, we have presented the video of Aditya Hrudayam Stotram in Sanskrit in front of you with the help of youtube.

You can start playing Aditya Hrudayam Stotram lyrics by just clicking the play button. Enjoy watching and reading Aditya Hrudayam Stotram in Sanskrit through this video.



Frequently Asked Questions :

When to recite Aditya Hrudayam Stotram?

Reciting Aditya Hrudayam Stotram during the rising of the sun is considered auspicious. 

Apart from this, you can also recite Aditya Hrudayam Stotram on the day of Sunday, try to do this recitation every day during sunrise.


How many times should Aditya Hrudayam Stotram be recited?

Recite Aditya Hrudayam Stotram at least thrice. You can recite Aditya Hrudayam Stotram daily. If you recite Aditya Hrudayam Stotram daily, then the Sun God's grace remains on you.


What happens by reading Aditya Hrudayam Stotram? Or Benifits of Aditya Hrudayam Stotram?

  • strengthens from within
  • confidence increase 
  • courage in the face of enemies
  • get rid of negative thoughts
  • provides positive energy


Can Aditya Hrudayam Stotram be chanted at any time of the day?

You can recite Aditya Hrudayam Stotram at any time of the day. If you recite in the morning ie at the time of sunrise, then it is considered more auspicious.

Read also:







( Please Take Attention )

What percentage of profit did you get from the service provided by us? Do share your experience with us through comments.

If you see any errors in the service we provide, please let us know in the comments. This will improve our post. Do tell us your experience....

Previous Post Next Post