Shri Vishnu Sahasranama Stotram :- Vishnu Sahasranama is one of the most influential stotram of Lord Vishnu.
In which 1000 names of Lord Vishnu have been described with great love.
Shri Vishnu Sahasranama Stotram originated in Kurukshetra during the Mahabharata war.
The chanting of Shri Vishnu Sahasranama Stotra is mainly done for the elimination of sufferings, sins and fulfillment of desired desires. How many times should one recite Vishnu Sahasranama.
The more the recitation of Shri Vishnu Sahasranama is done, the greater is the benefit. If Shri Vishnu Sahasranama Stotra is recited on Friday on other auspicious occasions of Shri Vishnu ji, then it is more fruitful than other days.
let us now chant Shri Vishnu Sahasranama in English together.
In This Article
- Benefits of Shri Vishnu Sahasranama Stotram
- Read Lord Vishnu Sahasranama Stotram Lyrics
- Most Frequently Askled Questions
- Vishnu Sahasranama Stotram Lyrics in English
- Watch Video of Vishnu Sahasranama Stotram
- Download PDF of Vishnu Sahasranama Lyrics
Benefits of Vishnu Sahasranama Stotram in English
- Confidence grows
- All wishes come true
- All sins and sufferings are taken away
- Get rid of negative thoughts
- Lord Vishnu's grace lasts forever
- Families and other types of relationships become good
Shri Vishnu Sahasranama Stotram Lyrics in English
|| Shri Vishnu Sahasranama Stotram ||
( ATHA DHYANAM )
Shuklam-baradharam Vishnum shashivarnam chaturbhujam |
Prasanna vadanam dhyayet sarva vighnopa-shantaye ||
Vyasam vasistha-naptaram shakteh poutrama-kalmasham |
Parasha-raatmajam vande shukatatam taponidhim ||
Vyasaya vishnuroopaya vyasaroopaya vishnave |
Namo vai brahmanidhaye vasisthaya namo namah ||
Avikaraya shudhaya nithya paramathmane |
Sadaika roopa roopaya vishnave sarva gishnave ||
Yasya smarana-matrena janma-samsara bhandanat |
Vimuchyate namasta-smai vishnave pradha-vishnave ||
Om namo vishnave prabhavishnave
( VAISHAMPAYANA UVACHA )
Shrutva dharma nasheshana pavanani cha sarvashah |
Yudhishthirah shantanavam punareva abhya-bhashata ||
( YUDHISHTHIRA UVACHA )
Kimekam daivatam loke kim vapyekam parayanam |
Stuvantah kam ka marchantah prapnuyuh manavah-shubham ||
Ko dharmah sarva-dharmanam bhavatah paramo matah |
Kim japanmuchyate janthuh janma samsara-bandhanat ||
( BHISHMA UVACHA )
Jagat-prabhum deva-devam anantam purusho-tamam |
Sthuva nnama-sahasrena purushah satatottitah ||
Tameva charcha-yannityam bhaktya purusha mavyayam |
Dhyayan stuvan nama-syamschha yajamanah thameva cha ||
Anadi-nidhanam vishnum sarvaloka mahe-shvaram |
Lokadhyaksham sthuva nnityam sarva-duhkhatigo bhavet ||
Brahmanyam sarva-dharmagnam lokanam keerthi-vardhanam |
Lokanatham maha.-dbhootam sarvabhuta-bhavod-bhavam ||
Esha me sarva-dharmanam dharmo-dhikatamo matah |
Yadbhaktya pundaree-kaksham stavairarche nara sada ||
Paramam yo maha-tejaha paramam yo maha-tapaha |
Paramam yo mahad-bramha paramam yah parayanam ||
Pavitranam pavitram yo mangalanam cha mangalam |
Daivatam devatanam cha bhootanam yovyayah pita ||
Yatah sarani bhutani bhavantyadi yugagame |
Yasminscha pralayam yanti punareva yugakshaye ||
Tasya loka pradhanasya jaganna-thasya bhupate |
Vishnor nama-sahasram me shrunu papa-bhayapaham ||
Yani namani gounani vikhyatani mahatmanah |
Rishibhih parigeetani tani vakshyami bhootaye ||
Vishno-ranam sahasrasya vedavyaso maha munih |
Chandho nusthup tatha devah bhagavan devakee-sutah ||
Amrutham-shubdavo beejam shaktir-devaki nandanah |
Trisama hrudayam tasya shantya-rdhe viniyu-jyate ||
Vishnum jishnum maha-vishnum prabha-vishnum mahe-svaram |
Anekarupam daithyantham namami purushottamam ||
Asya shree vishno divya sahasranama sthotra maha-mantrasya, shree vedavyaso
bhagavan rishih, ansthup-chandah shree maha vishnuh paramatma shree mannarayanoo
devata, amritam-shoodbhavo bhanuriti beejam, devakee nandana srasthetih shakthi
udbavah kshobha-noo-deva iti paramo mantrah, shankha-bhru-nnadakee chakreeti
keelakam, sharnga-dhanva gadadhara itiastram rathanga-pani rakshobhya iti netram,
trisama samaga ssamete kavacham,
Annandham para-bramheti yonih rutu-shudarshanah kala iti digbandanah, sree
vishvaroopa iti dhyanam, shree maha vishnu-preet-yarthe vishnordivya sahasra-namajape viniyogah.
( Dhyanam )
Kshiro-dhanvat-pradesha suchimani vilasat saikyate mauktikanam
Maalaak-la-pta-sanasthah spatika-mani nibhaih mauktikaih mandi-takngah |
Shrub-brai-rabrai-radabraih upari verachitaih muktah-peeusha-varsh
Aanande nah puniyat arenalina gadha shankha-panhi mukundaha ||
Bhuh padao yasyanabih viyada-suranelah chandra-soorya-cha-netra |
Karna-vasa-serodyah mooka-mapi dahano yesya-vaste-yamabdhih |
Antastham-yasya-vishwam-suranara khagago bhogi gandharva dhaithyeh !
Chitram ram-ramyate tham tribhuvana-vapusham vishnu-meesham namami !!
Om namo bhagavate vasudevaya
Shantha-karam bhujaga-shayanam padma-naabham suresham |
Vishva-khaaram gagana sadrusham megevarnam shubhangam ||
Lakshmi-kantham kamala-nayanam yogi-hrudhyana-gamyam |
Vande vishnum bava-bhaya-haram sarva-lokaika-natham ||
Megha-shyamam peetha-kauseya-vasam sree vatsajkam kaustu-bhod-bhace-thangam !
Punyo-petam pundari-kaya thaksham vishnum vande sarva-lokaika natham ||
Namah samasta bhutanam-adi-bhutaya bhubrite
Aneka-ruparupaya vishnave prabha-vishnave
Sashamkha-chakram-sakrireeta-kundalam sapeetha-vastram-saraseeru-he kshanam |
Sahara-vaksha sthala-shobi-kaustubham namami-vishnum-seerasaa chatur bhujam ||
Om vishvam vishnu rvashatkaro bhoota-bhavya bhavat-prabhuh |
Bhoota-krut bhoota-bhrud-bhavo bhootatma bhoota-bhavanah.|| “1”
Pootatma paramatma cha muktanam parama-gatih |
Avyayah purusha sakshee kshetragno-kshara eva cha.||
“2”
Yogo yoga-vidam neta pradhana puru-sheshvarah |
Narasimhavapu shreeman keshavah puru-shottamah.||
“3”
Sarvah sharvah shivah sthanuh bhootadi-rnidhi ravyayah |
Sambhavo bhavano bharta pradhavah prabhu reeshvarah||. “4”
Swayambhoo shambhu radityah pushka raksho maha-svanah |
Anadi nidhano dhata vidhata dhatu ruttamah
|| “5”
Aprameyo hrushee-keshah padma-nabho-mara-prabhuh |
Vishva-karma manu-stvastha sthavishtah sthaviro dhruvah
|| “6”
Agrahyah shashvatah krishno lohi-takshah pratrdanah |
Prabhoota strikakubdhama pavitram mangalam param
|| “7”
Ishanah pranadah prano jyeshthah shreshthah prajpatih |
Hiranya-garbho bhoo-garbho madhavo madhu-soodanah
|| “8”
Ishvaro vikramee dhanve medhavee vikramah kramah |
Anuttamo dura-dharshah krutagnah kruti-ratmavan || “9”
Suresha sharanam sharma vishva-retah praja-bhavah |
Ahah samvatsaro vyalah pratyaya sarva-darshanah || “10”
Aja sarve-shvara siddhah siddhi sarvadi rachyutah |
Vrishakapi rame-yatma sarva-yoga vinih-srutah || “11”
Vasu rvasumana satyah samatma sammita samah |
Amoghah pundaree-kaksho vrusha-karama vrusha-krutih || “12”
Rudro bahushira babhruh vishva-yoni shuchi-shravah |
Amrita shashvatah stanuh vararoho maha-tapah || “13”
Sarvaga sarva-vidbhanuh vishva-kseno janardanah |
Vedo veda-vidha-vyango vedango veda-vit-kavih || “14”
Loka-dhyaksha sura-dhyaksho dharma-dhyakshah kruta-krutah |
Chatu-ratma chatu-rvyooha chatur-damshtrah chatur-bhujah || “15”
Bhrajishnu rbhojanam bhokta sahishnu rajaga-dadijah |
Anagho vijayo jeta vishva-yonih punar-vasuh || “16”
Upendro vamanah pramshuh amogha shuchi roorjitah |
Ateendra sangrahah sargo dhrutatma niyamo yamah || “17”
Vedyo vaidya sada yogee veeraha madhavo madhuh |
Ateendriyo maha-mayo mahotsaho maha-balah || “18”
Maha-buddhir-maha-veeryo maha-shaktir-maha-dyuthih |
Anirdeshyavapu-shreeman ameyatma maha dridhrut || “19”
Mahe-shvaso mahee-bharta shreeniva satamgatih |
Aniruddha sura-nando govindo govidam patih || “20”
Mareechi rdamano hamsah suparno bhuja-gottamah |
Hiranya-nabhah sutapah padma-nabhah praja-patih || “21”
Amrityu sarva-druk-simhah sandhata sandhi-man sthirah |
Ajo durma-rshana shastha vishru-tatma sura-riha || “22”
Guru rguru-tamo dhama satya satya para-kramah |
Nimisho-nimiisha srugvee vacha-spati ruda-radheeh || “23”
Agranee-rgramanee shreeman nyayo neta samee-ranah |
Sahasra-moordha vishvatma saha-srakshah saha-srapat || “24”
Avartano nivru-ttatma sam-vruta sampra-mardanah |
Aha-ssama-vartako vahnih anilo dharanee-dharah || “25”
Supra-sadah prasa-nnatma vishva srudvishva-bhugvibhuh |
Satkarta satkruta-sadhuh jahnur-narayano narah || “26”
Asan-khyeyo prame-yatma vishi-shta shishta-kruchu-chih |
Siddhar-thah siddha-sankalpah siddhida siddhi-sadhanah || “27”
Vrishahee vrishabho vishnuh vrusha-parva vrusho-darah |
Vardhano vardha-manascha vivikta shruti-sagarah || “28”
Subhujo durdharo vagmee mahendro-vasudho vasuh |
Naika-roopo bruha-droopah shipi-vishtah praka-shanah || “29”
Oja-hstejo dyuti-dharah praka-shatma prata-panah |
Bhuddhah-spashta-khsharo mantrah chandramshu-rbhaskara-dyutih || “30”
Amritam-shoodbhavo bhanuh shasha-bindhu-sureshvarah |
Ausha-dham jagata setuh satya-dharma para-kramah || “31”
Bhoota-bhavya bhava-nnathah pavanah pavano-nalah |
Kamaha-kama-krutkantah kamah kama-pradah prabhuh || “32”
Yugadi-krudyu-gavarto naika-mayo maha-shanah |
Adrushyo vyakta-roopaschha sahasra-jidanantajit || “33”
Ishto-vishishta shishte-shtah shikhandee nahusho vrushah |
Krodhaha krodha-krutkarta vis
hva-bahurma-heedharah || “34”
Achyutah-prathithah pranah pranado vasa-vanujah |
Apamnidhi radishta-nam apra-mattah prati-shtitah || “35”
Skandah sanda-dharo dhuryo varado vayu-vahanah |
Vasudevo bruha-dbhanuh adidevah pura-ndarah || “36”
Ashoka starana starah shoora-showri rjane-shvarah |
Anu-koola shata-vartah padmee padma-nibhe-kshanah || “37”
Pad
ma-nabho ravinda-kshah padma-garbha-shareera-bhrut |
Mahardhi bhooddho vruddha-tma maha-ksho garuda-dhvajah || “38”
Atula-sharabho bheemah sama-yagno havir-harih |
Sarva lakshana lakshanyo lakshmeevan samiti-njayah || “39”
Veksharo rohito margo hethur-damodara sahah |
Mahee-dharo maha-bhago vegavana-mitashanah || “40”
Udbhavah ksho-bhano devah shree-garbhah parame-shvarah |
Karanam karanam karta vikarta gahano guhah || “41”
Vyava-sayo vyava-sthanah sams-thanah sthanado dhruvah |
Para-rdhih parama-spashta stushtah pushtah-shubhe-kshanah || “42”
Ramo viramo virajo margo neyo nayo-nayah |
Veera-shakti-matam shreshto dharmo dharma-vidu-ttamah || “43”
Vaikunthah purushah pranah pranadah pranavah pruthuh |
Hiranya-garbha shatru-ghno vyapto vayu-radho-kshajah || “44”
Rutu-sudar-shanah-kalah para-meshthi pari-grahah |
Ugra-samva-tsaro daksho vishramo vishva-dakshinah || “45”
Vistarah sthavara ssthanuh pramanam beeja-mavyayam |
Artho-nartho maha-kosho maha-bhogo maha-dhanah || “46”
Anir-vinnah sthavishto bhooh dharma-yoopo maha-makhah |
Nakshatra-nemir-nakshatree kshamah shamah-samee-hanah || “47”
Yagna ijyo mahe-jyashcha kratuh-satram satam-gatih |
Sarva-darshee nivru-tatma sarva-gno gnana muttamam || “48”
Suvrata-sumukha-sookshmah sughosha-sukhada-suhrut |
Mano-haro jita-krodho veerba-burvi-daranah || “49”
Swapanah svavasho vyapee naika-tma naika-karmakrut
Vatsaro vatsalo vatsee ratnagarbho dhaneshvarah “50”
Dharmagubdharmakrutdharmee sadasatksharamaksharam |
Avignata saha-sramshuh vidhata kruta-lakshanah || “51”
Gabhasti-nemi-satvasthah simho bhoota-mahe-shvarah|
Adidevo mahadevo devesho deva-bhrudguruh || “52”
Uttaro gopatir-gopta gnana-gamyah pura-tanah |
Shareera-bhoota-bhrud-bhokta kapee-ndro bhoori-dakshinah || “53”
Somapo mrutapa-somah purujit-puru-sattamah |
Vinayo-jaya-satya-sandho dasha-rhah satva-tampatih || “54”
Jeevo vina-yita sakshee mukundo mita vikramah |
Ambho-nidhi rana-ntatma maho-dadhi-shayo-ntakah || “55”
Ajo maharhah svadhavyo jita-mitrah pramo-danah |
Anando nandano nandah satya-dharma trivi-kramah || “56”
Maharshih kapila-charyah krutagno medi-neepatih |
Tripada-strida-shadh-yakshah maha-shringah krutan-takrut || “57”
Maha-varaho govindah sushenah kana-kangadee |
Guhyo gabheero gahano gupta-shchakra gadadharah || “58”
Vedhah-svango jitah-krishno dridha-sankarshano chyutah |
Varuno varuno vrukshah pushka-raksho maha-manah || “59”
Bhaga-van bhagaha-nandee vana-malee hala-yudhah |
Adityo jyoti-radityah shishnur-gati-sattamah || “60”
Sudhanva khana-parashuh daruno dravinah pradah |
Divi-spru-ksarva drugvyaso vacha-spati rayonijah || “61”
Trisama samaga-samah nirvanam bheshajam bhishak |
Sanya-sakrutchha-mashanto nishtha-shantih para-yanam || “62”
Shubhanga-shanti-dasrushta kumudah kuva-leshayah |
Gohito gopati-rgopta vrusha-bhaksho vrusha-priyah || “63”
Anivarthee nivru-ttatma samkshepta kshema-krutchhivah |
Shree-vatsa-vakshah shree-vasah sh
ree-pathih shree-matam varaah || “64”
Shreeda-shreeshah shree-nivasah shree-nidil-shree-vibhavanah |
Shree-dhara-shree-kara-shreyah shreem-man-lokatra-yashrayah || “65”
Svaksha svangah shata-nando nandi-rjyoti rgane-shvarah |
Viji-tatma vidhe-yatma satkeerti-shchhinna samshayah || “66”
Udeerna-sarva-tashchakshuh aneesha shashvatah sthirah |
Bhooshayo bhooshano bhooti vishoka shoka-nashanah || “67”
Archishma narchitah kumbho vishu-ddhatma visho-dhanah |
Aniriddho pratirathah pradyumno mita-vikramah || “68”
Kala-neminiha shourih shoora shoora-jane-shvarah |
Tilo-katma trilo-keshah keshavah keshiha harih || “69”
Kama-devah kama-palah kamee kantah kruta-gamah |
Anirde-shyavapuh vishnuh veero nantho dhananjayah || “70”
Bramhanyo bramha-krut bramha barmha bramha vivar-dhanah |
Bramha-vitbramahno bramhee bramhagno bramhana-ptiyah || “71”
Maha-kramo maha-karma maha-teja mahoragah |
Maha-kritu rmahayajva maha-yagno maha-havih || “72”
Stavya-stava-priya stotram stuta stotaa rana priyah |
Poornah poorayita punyah punya-keerti rana-mayah || “73”
Mano-java steertha-karo vasu-reta vasu-pradah |
Vasu-prado vasu-devo vasur-vasu-mana havih || “74”
Sadgati satkruti-satta sadbhooti satpa-rayanah |
Shoora-seno yadu-shreshthah sanni-vasa suya-munah || “75”
Bhoota-vaso vasu-devah sarva-sunilayo nalah |
Darpaha darpado drupto durdharo thapa-rajitah || “76”
Vishva-moortir-maha-moortih deepta-moorti ramoortiman |
Aneka-moorti-ravyaktah shata-moorti shata-nanah || “77”
Eko-naika savah kah kim yatta-tpada manu-ttamam |
Loka-bandhu rlokanatho madhavo bhakta-vatsalah || “78”
Suvarna varno hemango varanga shchhanda-nangadee |
Veeraha vishama shoonyo khri
tashee rachala shchalah || “79”
Amanee manado manyo loka-swamee trilo-kadhrut |
Sumedha medhajo dhanyah satya-medha dhara-dharah || “80”
Tejo vrusho dyuti-dharah sarva-shastra-bhrutam varah |
Pragraho nigraho vyagro naika-shrungo gada-grajah || “81”
Chatur-moorti chatur-bhahu chatur-vyoohah chatur-gatih |
Chatu-ratma chatur-bhavah chatur-veda-videkapat || “82”
Sama-varto nivru-ttatma durjayo durati-kramah |
Durlabho durgamo durgo dura-vaso dura-riha || “83”
Shubhango loka-sarangah sutantu stantu-vardhanah|
Indra-karma maha-karma kruta-karma kruta-gamah || “84”
Udbhava sundara sundo ratana-nabha sulo-chanah |
Arko vaja-sani shrungi jayantah sarva-vijjay || “85”
Suvarna bindu-rakshobhyah sarva-vagee-shvare-shvarah |
Maha-hrado maha-garto maha-bhooto maha-nidhih || “86”
Kumudah kundarah kundah parjnyah pavano nilah |
Amrutamsho mruta-vapuh sarvagnah sarva-tomukhah || “87”
Sulabha suvratah siddhah shatruji chhatru-tapanah |
Nyagro-dhodumbaro shvatthah chanoo-randhru nishoo-danah || “88”
Saha-srarchi sapta-jihvah saptai-dha sapta-vahanah |
Amoorti ranagho chintyo bhaya-krudbhaya-nashanah || “89”
Anu rbruha tkrushah sthoolo guna-bhrunnir-guno-mahan |
Adhruta svadhruta svastyah pragvamsho vamsha vardhanah || “90”
Bhara-bhrut kathito yogee yogeeshah sarva kamdah |
Ashrama shramanah kshamah suparno vayu-vahanah || “91”
Dhanur-dharo dhanur-vedo dando damayita damah |
Apara-jita sarva-saho niyanta niyamo yamah || “92”
Satvavan satvika satyah satya-dharma para-yanah |
Abhi-prayah priyarhorhah priyakrut preeti-vardhanah || “93”
Vihaya-sagati rjyotih suru-chirhu-tabhugvibhuh |
Ravi rvirochana sooryah savita ravi lochanah || “94”
Ananta huta-bhugbhokta sukhado naikado grajah |
Anirvinna sada-marshee lokadhi-shthana madbhutah || “95”
Sanaa tsana-tana-tamah kapilah kapi-ravyayah |
Svastida svasti-krut svasti svastibhuk svasti-dakshinah || ‘96”
Aroudrah kundalee chakree vikra-myoorjita shasanah |
Shabdatiga shabda-sahah shishira sharva-reekarah || “97”
Akroorah peshalo daksho dakshinah kshaminam varah |
Vidvattamo veeta-bhayah punya-shravana keertanah || “98”
Uttarano dushkrutiha punyo dussvapna nashanah |
Veeraha rakshana santo jeevanah parya-vasthitah || “99”
Anantha roopo nantha shreeh jitamanyur-bhayapahah |
Chatu-rasro gabhee-ratma vidisho vyadisho dishah || “100”
Anadi rbhoorbhuvo lakshmeeh suveero ruchi-rangadah |
Janano jana janmadih bheemo bheema-para-kramah || “101”
Adhara nilayo dhata pushpa-hasah praja-garah |
Urdhvaga satpa-thacharah pranadah pranavah panah || “102”
Pramanam prana nilayah prana-bhrut prana jeevanah |
Tattvam tattva videkatma janma mrutyu jaratigah || “103”
Bhoorbhuva svasta-rustarah savita prapi-tamahah |
Yagno yagna-patir-yajva yagnango yagna-vahanah || “104”
Yagna-bhrut yagnakru t yagee yagnabhuk yagna-sadhanah |
Yajna-ntakrut yagna guhyam anna mannada eva-cha || “105”
Atma-yoni svayam jaato vaikhana sama-gayanah |
Devakee nandana srashta kshiteeshah papa-nashanah || “106”
Shankha-bhrut nandakee chakree sharngadhanva gada-dharah |
Rathanga-pani rakshobhyah sarva praha-rana-yudhah || “107”
Sree sarva-praha-rana-yudha om naman ithi
Vanmalee gadee sharngi shankhee chakree cha nandakee |
Shree-maannaraayano vinshuh vaasu-devo dhira-kshatu || “108”
How many verses are there in Vishnu Sahasranama?
Vishnu Sahasranama Stotra consists of 108 verses in which 1000 names of Lord Vishnu are described.
Who is the author of Vishnu Sahasranama?
The author of Shri Vishnu Sahasranama is famous Indian writer Ved Vyas ji, who has contributed a lot to our Hindu religion.
What happens when you read Vishnu Sahasranama?
If you have any kind of crisis, misery and planet related problems in your life, then you should chant Shri Vishnu Sahasranama Stotra, because Shri Vishnu Sahasranama Stotra is a very effective Stotra to end all these types of problems.
Who was the first to chant Vishnu Sahasranama?
After the Mahabharata war in Kurukshetra, Bhishma ji first chanted Shri Vishnu Sahasranama.
Read Other Types of Stotram
Watch The Video of Shri Vishnu Sahasranama Stotram
If you are willing to watch the video apart from reading Vishnu Sahasranama Stotram in English language. Then you don't need to go anywhere to watch the video.
Keeping your service in mind, we have presented Vishnu Sahasranama Stotram Video in English in front of you with the help of YouTube.
You can start playing the lyrics of Vishnu Sahasranama Stotram by clicking on the play button. Enjoy watching and reading Vishnu Sahasranama Stotram in English through this video.
PDF of Shri Vishnu Sahasranama Stotram in English
We are providing you the service of downloading PDF of Vishnu Sahasranama Stotram through this post.
If your mobile internet is not working or internet is down then you can read Vishnu Sahasranama Stotram PDF in English without any interruption through this PDF.
We consider ourselves fortunate to have had the opportunity to serve you. To download Vishnu Sahasranama Stotram PDF click on the download button given below.
In the end, we would like to suggest that you download the PDF file of this Stotram. So that you can enjoy reading the Stotram without any interruption.
What percentage profit have you made from the service provided by us? Do share your experience with us through comments.
If you see any errors in the service we provide, please let us know in the comments. This will improve our post. Tell us your experience.